Declension table of ?sūryadṛś

Deva

NeuterSingularDualPlural
Nominativesūryadṛk sūryadṛśī sūryadṛṃśi
Vocativesūryadṛk sūryadṛśī sūryadṛṃśi
Accusativesūryadṛk sūryadṛśī sūryadṛṃśi
Instrumentalsūryadṛśā sūryadṛgbhyām sūryadṛgbhiḥ
Dativesūryadṛśe sūryadṛgbhyām sūryadṛgbhyaḥ
Ablativesūryadṛśaḥ sūryadṛgbhyām sūryadṛgbhyaḥ
Genitivesūryadṛśaḥ sūryadṛśoḥ sūryadṛśām
Locativesūryadṛśi sūryadṛśoḥ sūryadṛkṣu

Compound sūryadṛk -

Adverb -sūryadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria