Declension table of ?sūryadṛś

Deva

MasculineSingularDualPlural
Nominativesūryadṛk sūryadṛśau sūryadṛśaḥ
Vocativesūryadṛk sūryadṛśau sūryadṛśaḥ
Accusativesūryadṛśam sūryadṛśau sūryadṛśaḥ
Instrumentalsūryadṛśā sūryadṛgbhyām sūryadṛgbhiḥ
Dativesūryadṛśe sūryadṛgbhyām sūryadṛgbhyaḥ
Ablativesūryadṛśaḥ sūryadṛgbhyām sūryadṛgbhyaḥ
Genitivesūryadṛśaḥ sūryadṛśoḥ sūryadṛśām
Locativesūryadṛśi sūryadṛśoḥ sūryadṛkṣu

Compound sūryadṛk -

Adverb -sūryadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria