Declension table of ?sūryacandroparāgaśānti

Deva

FeminineSingularDualPlural
Nominativesūryacandroparāgaśāntiḥ sūryacandroparāgaśāntī sūryacandroparāgaśāntayaḥ
Vocativesūryacandroparāgaśānte sūryacandroparāgaśāntī sūryacandroparāgaśāntayaḥ
Accusativesūryacandroparāgaśāntim sūryacandroparāgaśāntī sūryacandroparāgaśāntīḥ
Instrumentalsūryacandroparāgaśāntyā sūryacandroparāgaśāntibhyām sūryacandroparāgaśāntibhiḥ
Dativesūryacandroparāgaśāntyai sūryacandroparāgaśāntaye sūryacandroparāgaśāntibhyām sūryacandroparāgaśāntibhyaḥ
Ablativesūryacandroparāgaśāntyāḥ sūryacandroparāgaśānteḥ sūryacandroparāgaśāntibhyām sūryacandroparāgaśāntibhyaḥ
Genitivesūryacandroparāgaśāntyāḥ sūryacandroparāgaśānteḥ sūryacandroparāgaśāntyoḥ sūryacandroparāgaśāntīnām
Locativesūryacandroparāgaśāntyām sūryacandroparāgaśāntau sūryacandroparāgaśāntyoḥ sūryacandroparāgaśāntiṣu

Compound sūryacandroparāgaśānti -

Adverb -sūryacandroparāgaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria