Declension table of ?sūryacandravrata

Deva

NeuterSingularDualPlural
Nominativesūryacandravratam sūryacandravrate sūryacandravratāni
Vocativesūryacandravrata sūryacandravrate sūryacandravratāni
Accusativesūryacandravratam sūryacandravrate sūryacandravratāni
Instrumentalsūryacandravratena sūryacandravratābhyām sūryacandravrataiḥ
Dativesūryacandravratāya sūryacandravratābhyām sūryacandravratebhyaḥ
Ablativesūryacandravratāt sūryacandravratābhyām sūryacandravratebhyaḥ
Genitivesūryacandravratasya sūryacandravratayoḥ sūryacandravratānām
Locativesūryacandravrate sūryacandravratayoḥ sūryacandravrateṣu

Compound sūryacandravrata -

Adverb -sūryacandravratam -sūryacandravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria