Declension table of ?sūryacandrastotra

Deva

NeuterSingularDualPlural
Nominativesūryacandrastotram sūryacandrastotre sūryacandrastotrāṇi
Vocativesūryacandrastotra sūryacandrastotre sūryacandrastotrāṇi
Accusativesūryacandrastotram sūryacandrastotre sūryacandrastotrāṇi
Instrumentalsūryacandrastotreṇa sūryacandrastotrābhyām sūryacandrastotraiḥ
Dativesūryacandrastotrāya sūryacandrastotrābhyām sūryacandrastotrebhyaḥ
Ablativesūryacandrastotrāt sūryacandrastotrābhyām sūryacandrastotrebhyaḥ
Genitivesūryacandrastotrasya sūryacandrastotrayoḥ sūryacandrastotrāṇām
Locativesūryacandrastotre sūryacandrastotrayoḥ sūryacandrastotreṣu

Compound sūryacandrastotra -

Adverb -sūryacandrastotram -sūryacandrastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria