Declension table of ?sūryacandragrahaṇa

Deva

NeuterSingularDualPlural
Nominativesūryacandragrahaṇam sūryacandragrahaṇe sūryacandragrahaṇāni
Vocativesūryacandragrahaṇa sūryacandragrahaṇe sūryacandragrahaṇāni
Accusativesūryacandragrahaṇam sūryacandragrahaṇe sūryacandragrahaṇāni
Instrumentalsūryacandragrahaṇena sūryacandragrahaṇābhyām sūryacandragrahaṇaiḥ
Dativesūryacandragrahaṇāya sūryacandragrahaṇābhyām sūryacandragrahaṇebhyaḥ
Ablativesūryacandragrahaṇāt sūryacandragrahaṇābhyām sūryacandragrahaṇebhyaḥ
Genitivesūryacandragrahaṇasya sūryacandragrahaṇayoḥ sūryacandragrahaṇānām
Locativesūryacandragrahaṇe sūryacandragrahaṇayoḥ sūryacandragrahaṇeṣu

Compound sūryacandragrahaṇa -

Adverb -sūryacandragrahaṇam -sūryacandragrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria