Declension table of ?sūryacandra

Deva

MasculineSingularDualPlural
Nominativesūryacandraḥ sūryacandrau sūryacandrāḥ
Vocativesūryacandra sūryacandrau sūryacandrāḥ
Accusativesūryacandram sūryacandrau sūryacandrān
Instrumentalsūryacandreṇa sūryacandrābhyām sūryacandraiḥ sūryacandrebhiḥ
Dativesūryacandrāya sūryacandrābhyām sūryacandrebhyaḥ
Ablativesūryacandrāt sūryacandrābhyām sūryacandrebhyaḥ
Genitivesūryacandrasya sūryacandrayoḥ sūryacandrāṇām
Locativesūryacandre sūryacandrayoḥ sūryacandreṣu

Compound sūryacandra -

Adverb -sūryacandram -sūryacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria