Declension table of ?sūryacakṣus

Deva

MasculineSingularDualPlural
Nominativesūryacakṣuḥ sūryacakṣuṣau sūryacakṣuṣaḥ
Vocativesūryacakṣuḥ sūryacakṣuṣau sūryacakṣuṣaḥ
Accusativesūryacakṣuṣam sūryacakṣuṣau sūryacakṣuṣaḥ
Instrumentalsūryacakṣuṣā sūryacakṣurbhyām sūryacakṣurbhiḥ
Dativesūryacakṣuṣe sūryacakṣurbhyām sūryacakṣurbhyaḥ
Ablativesūryacakṣuṣaḥ sūryacakṣurbhyām sūryacakṣurbhyaḥ
Genitivesūryacakṣuṣaḥ sūryacakṣuṣoḥ sūryacakṣuṣām
Locativesūryacakṣuṣi sūryacakṣuṣoḥ sūryacakṣuḥṣu

Compound sūryacakṣus -

Adverb -sūryacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria