Declension table of ?sūryabimbatīrtha

Deva

NeuterSingularDualPlural
Nominativesūryabimbatīrtham sūryabimbatīrthe sūryabimbatīrthāni
Vocativesūryabimbatīrtha sūryabimbatīrthe sūryabimbatīrthāni
Accusativesūryabimbatīrtham sūryabimbatīrthe sūryabimbatīrthāni
Instrumentalsūryabimbatīrthena sūryabimbatīrthābhyām sūryabimbatīrthaiḥ
Dativesūryabimbatīrthāya sūryabimbatīrthābhyām sūryabimbatīrthebhyaḥ
Ablativesūryabimbatīrthāt sūryabimbatīrthābhyām sūryabimbatīrthebhyaḥ
Genitivesūryabimbatīrthasya sūryabimbatīrthayoḥ sūryabimbatīrthānām
Locativesūryabimbatīrthe sūryabimbatīrthayoḥ sūryabimbatīrtheṣu

Compound sūryabimbatīrtha -

Adverb -sūryabimbatīrtham -sūryabimbatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria