Declension table of ?sūryabhrājā

Deva

FeminineSingularDualPlural
Nominativesūryabhrājā sūryabhrāje sūryabhrājāḥ
Vocativesūryabhrāje sūryabhrāje sūryabhrājāḥ
Accusativesūryabhrājām sūryabhrāje sūryabhrājāḥ
Instrumentalsūryabhrājayā sūryabhrājābhyām sūryabhrājābhiḥ
Dativesūryabhrājāyai sūryabhrājābhyām sūryabhrājābhyaḥ
Ablativesūryabhrājāyāḥ sūryabhrājābhyām sūryabhrājābhyaḥ
Genitivesūryabhrājāyāḥ sūryabhrājayoḥ sūryabhrājānām
Locativesūryabhrājāyām sūryabhrājayoḥ sūryabhrājāsu

Adverb -sūryabhrājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria