Declension table of ?sūryabhrāj

Deva

MasculineSingularDualPlural
Nominativesūryabhrāṭ sūryabhrājau sūryabhrājaḥ
Vocativesūryabhrāṭ sūryabhrājau sūryabhrājaḥ
Accusativesūryabhrājam sūryabhrājau sūryabhrājaḥ
Instrumentalsūryabhrājā sūryabhrāḍbhyām sūryabhrāḍbhiḥ
Dativesūryabhrāje sūryabhrāḍbhyām sūryabhrāḍbhyaḥ
Ablativesūryabhrājaḥ sūryabhrāḍbhyām sūryabhrāḍbhyaḥ
Genitivesūryabhrājaḥ sūryabhrājoḥ sūryabhrājām
Locativesūryabhrāji sūryabhrājoḥ sūryabhrāṭsu

Compound sūryabhrāṭ -

Adverb -sūryabhrāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria