Declension table of ?sūryabhaktā

Deva

FeminineSingularDualPlural
Nominativesūryabhaktā sūryabhakte sūryabhaktāḥ
Vocativesūryabhakte sūryabhakte sūryabhaktāḥ
Accusativesūryabhaktām sūryabhakte sūryabhaktāḥ
Instrumentalsūryabhaktayā sūryabhaktābhyām sūryabhaktābhiḥ
Dativesūryabhaktāyai sūryabhaktābhyām sūryabhaktābhyaḥ
Ablativesūryabhaktāyāḥ sūryabhaktābhyām sūryabhaktābhyaḥ
Genitivesūryabhaktāyāḥ sūryabhaktayoḥ sūryabhaktānām
Locativesūryabhaktāyām sūryabhaktayoḥ sūryabhaktāsu

Adverb -sūryabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria