Declension table of sūryabhakta

Deva

NeuterSingularDualPlural
Nominativesūryabhaktam sūryabhakte sūryabhaktāni
Vocativesūryabhakta sūryabhakte sūryabhaktāni
Accusativesūryabhaktam sūryabhakte sūryabhaktāni
Instrumentalsūryabhaktena sūryabhaktābhyām sūryabhaktaiḥ
Dativesūryabhaktāya sūryabhaktābhyām sūryabhaktebhyaḥ
Ablativesūryabhaktāt sūryabhaktābhyām sūryabhaktebhyaḥ
Genitivesūryabhaktasya sūryabhaktayoḥ sūryabhaktānām
Locativesūryabhakte sūryabhaktayoḥ sūryabhakteṣu

Compound sūryabhakta -

Adverb -sūryabhaktam -sūryabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria