Declension table of ?sūryabhānu

Deva

MasculineSingularDualPlural
Nominativesūryabhānuḥ sūryabhānū sūryabhānavaḥ
Vocativesūryabhāno sūryabhānū sūryabhānavaḥ
Accusativesūryabhānum sūryabhānū sūryabhānūn
Instrumentalsūryabhānunā sūryabhānubhyām sūryabhānubhiḥ
Dativesūryabhānave sūryabhānubhyām sūryabhānubhyaḥ
Ablativesūryabhānoḥ sūryabhānubhyām sūryabhānubhyaḥ
Genitivesūryabhānoḥ sūryabhānvoḥ sūryabhānūnām
Locativesūryabhānau sūryabhānvoḥ sūryabhānuṣu

Compound sūryabhānu -

Adverb -sūryabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria