Declension table of ?sūryabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativesūryabhaṭṭaḥ sūryabhaṭṭau sūryabhaṭṭāḥ
Vocativesūryabhaṭṭa sūryabhaṭṭau sūryabhaṭṭāḥ
Accusativesūryabhaṭṭam sūryabhaṭṭau sūryabhaṭṭān
Instrumentalsūryabhaṭṭena sūryabhaṭṭābhyām sūryabhaṭṭaiḥ sūryabhaṭṭebhiḥ
Dativesūryabhaṭṭāya sūryabhaṭṭābhyām sūryabhaṭṭebhyaḥ
Ablativesūryabhaṭṭāt sūryabhaṭṭābhyām sūryabhaṭṭebhyaḥ
Genitivesūryabhaṭṭasya sūryabhaṭṭayoḥ sūryabhaṭṭānām
Locativesūryabhaṭṭe sūryabhaṭṭayoḥ sūryabhaṭṭeṣu

Compound sūryabhaṭṭa -

Adverb -sūryabhaṭṭam -sūryabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria