Declension table of ?sūryabalirāma

Deva

MasculineSingularDualPlural
Nominativesūryabalirāmaḥ sūryabalirāmau sūryabalirāmāḥ
Vocativesūryabalirāma sūryabalirāmau sūryabalirāmāḥ
Accusativesūryabalirāmam sūryabalirāmau sūryabalirāmān
Instrumentalsūryabalirāmeṇa sūryabalirāmābhyām sūryabalirāmaiḥ sūryabalirāmebhiḥ
Dativesūryabalirāmāya sūryabalirāmābhyām sūryabalirāmebhyaḥ
Ablativesūryabalirāmāt sūryabalirāmābhyām sūryabalirāmebhyaḥ
Genitivesūryabalirāmasya sūryabalirāmayoḥ sūryabalirāmāṇām
Locativesūryabalirāme sūryabalirāmayoḥ sūryabalirāmeṣu

Compound sūryabalirāma -

Adverb -sūryabalirāmam -sūryabalirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria