Declension table of ?sūryabali

Deva

MasculineSingularDualPlural
Nominativesūryabaliḥ sūryabalī sūryabalayaḥ
Vocativesūryabale sūryabalī sūryabalayaḥ
Accusativesūryabalim sūryabalī sūryabalīn
Instrumentalsūryabalinā sūryabalibhyām sūryabalibhiḥ
Dativesūryabalaye sūryabalibhyām sūryabalibhyaḥ
Ablativesūryabaleḥ sūryabalibhyām sūryabalibhyaḥ
Genitivesūryabaleḥ sūryabalyoḥ sūryabalīnām
Locativesūryabalau sūryabalyoḥ sūryabaliṣu

Compound sūryabali -

Adverb -sūryabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria