Declension table of ?sūryāśman

Deva

MasculineSingularDualPlural
Nominativesūryāśmā sūryāśmānau sūryāśmānaḥ
Vocativesūryāśman sūryāśmānau sūryāśmānaḥ
Accusativesūryāśmānam sūryāśmānau sūryāśmanaḥ
Instrumentalsūryāśmanā sūryāśmabhyām sūryāśmabhiḥ
Dativesūryāśmane sūryāśmabhyām sūryāśmabhyaḥ
Ablativesūryāśmanaḥ sūryāśmabhyām sūryāśmabhyaḥ
Genitivesūryāśmanaḥ sūryāśmanoḥ sūryāśmanām
Locativesūryāśmani sūryāśmanoḥ sūryāśmasu

Compound sūryāśma -

Adverb -sūryāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria