Declension table of ?sūryāvid

Deva

NeuterSingularDualPlural
Nominativesūryāvit sūryāvidī sūryāvindi
Vocativesūryāvit sūryāvidī sūryāvindi
Accusativesūryāvit sūryāvidī sūryāvindi
Instrumentalsūryāvidā sūryāvidbhyām sūryāvidbhiḥ
Dativesūryāvide sūryāvidbhyām sūryāvidbhyaḥ
Ablativesūryāvidaḥ sūryāvidbhyām sūryāvidbhyaḥ
Genitivesūryāvidaḥ sūryāvidoḥ sūryāvidām
Locativesūryāvidi sūryāvidoḥ sūryāvitsu

Compound sūryāvit -

Adverb -sūryāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria