Declension table of ?sūryāvid

Deva

MasculineSingularDualPlural
Nominativesūryāvit sūryāvidau sūryāvidaḥ
Vocativesūryāvit sūryāvidau sūryāvidaḥ
Accusativesūryāvidam sūryāvidau sūryāvidaḥ
Instrumentalsūryāvidā sūryāvidbhyām sūryāvidbhiḥ
Dativesūryāvide sūryāvidbhyām sūryāvidbhyaḥ
Ablativesūryāvidaḥ sūryāvidbhyām sūryāvidbhyaḥ
Genitivesūryāvidaḥ sūryāvidoḥ sūryāvidām
Locativesūryāvidi sūryāvidoḥ sūryāvitsu

Compound sūryāvit -

Adverb -sūryāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria