Declension table of ?sūryāvekṣaṇa

Deva

NeuterSingularDualPlural
Nominativesūryāvekṣaṇam sūryāvekṣaṇe sūryāvekṣaṇāni
Vocativesūryāvekṣaṇa sūryāvekṣaṇe sūryāvekṣaṇāni
Accusativesūryāvekṣaṇam sūryāvekṣaṇe sūryāvekṣaṇāni
Instrumentalsūryāvekṣaṇena sūryāvekṣaṇābhyām sūryāvekṣaṇaiḥ
Dativesūryāvekṣaṇāya sūryāvekṣaṇābhyām sūryāvekṣaṇebhyaḥ
Ablativesūryāvekṣaṇāt sūryāvekṣaṇābhyām sūryāvekṣaṇebhyaḥ
Genitivesūryāvekṣaṇasya sūryāvekṣaṇayoḥ sūryāvekṣaṇānām
Locativesūryāvekṣaṇe sūryāvekṣaṇayoḥ sūryāvekṣaṇeṣu

Compound sūryāvekṣaṇa -

Adverb -sūryāvekṣaṇam -sūryāvekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria