Declension table of ?sūryāvasu

Deva

NeuterSingularDualPlural
Nominativesūryāvasu sūryāvasunī sūryāvasūni
Vocativesūryāvasu sūryāvasunī sūryāvasūni
Accusativesūryāvasu sūryāvasunī sūryāvasūni
Instrumentalsūryāvasunā sūryāvasubhyām sūryāvasubhiḥ
Dativesūryāvasune sūryāvasubhyām sūryāvasubhyaḥ
Ablativesūryāvasunaḥ sūryāvasubhyām sūryāvasubhyaḥ
Genitivesūryāvasunaḥ sūryāvasunoḥ sūryāvasūnām
Locativesūryāvasuni sūryāvasunoḥ sūryāvasuṣu

Compound sūryāvasu -

Adverb -sūryāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria