Declension table of ?sūryāvartā

Deva

FeminineSingularDualPlural
Nominativesūryāvartā sūryāvarte sūryāvartāḥ
Vocativesūryāvarte sūryāvarte sūryāvartāḥ
Accusativesūryāvartām sūryāvarte sūryāvartāḥ
Instrumentalsūryāvartayā sūryāvartābhyām sūryāvartābhiḥ
Dativesūryāvartāyai sūryāvartābhyām sūryāvartābhyaḥ
Ablativesūryāvartāyāḥ sūryāvartābhyām sūryāvartābhyaḥ
Genitivesūryāvartāyāḥ sūryāvartayoḥ sūryāvartānām
Locativesūryāvartāyām sūryāvartayoḥ sūryāvartāsu

Adverb -sūryāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria