Declension table of ?sūryāvarta

Deva

MasculineSingularDualPlural
Nominativesūryāvartaḥ sūryāvartau sūryāvartāḥ
Vocativesūryāvarta sūryāvartau sūryāvartāḥ
Accusativesūryāvartam sūryāvartau sūryāvartān
Instrumentalsūryāvartena sūryāvartābhyām sūryāvartaiḥ sūryāvartebhiḥ
Dativesūryāvartāya sūryāvartābhyām sūryāvartebhyaḥ
Ablativesūryāvartāt sūryāvartābhyām sūryāvartebhyaḥ
Genitivesūryāvartasya sūryāvartayoḥ sūryāvartānām
Locativesūryāvarte sūryāvartayoḥ sūryāvarteṣu

Compound sūryāvarta -

Adverb -sūryāvartam -sūryāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria