Declension table of ?sūryāvalokanaprayoga

Deva

MasculineSingularDualPlural
Nominativesūryāvalokanaprayogaḥ sūryāvalokanaprayogau sūryāvalokanaprayogāḥ
Vocativesūryāvalokanaprayoga sūryāvalokanaprayogau sūryāvalokanaprayogāḥ
Accusativesūryāvalokanaprayogam sūryāvalokanaprayogau sūryāvalokanaprayogān
Instrumentalsūryāvalokanaprayogeṇa sūryāvalokanaprayogābhyām sūryāvalokanaprayogaiḥ sūryāvalokanaprayogebhiḥ
Dativesūryāvalokanaprayogāya sūryāvalokanaprayogābhyām sūryāvalokanaprayogebhyaḥ
Ablativesūryāvalokanaprayogāt sūryāvalokanaprayogābhyām sūryāvalokanaprayogebhyaḥ
Genitivesūryāvalokanaprayogasya sūryāvalokanaprayogayoḥ sūryāvalokanaprayogāṇām
Locativesūryāvalokanaprayoge sūryāvalokanaprayogayoḥ sūryāvalokanaprayogeṣu

Compound sūryāvalokanaprayoga -

Adverb -sūryāvalokanaprayogam -sūryāvalokanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria