Declension table of ?sūryātmaja

Deva

MasculineSingularDualPlural
Nominativesūryātmajaḥ sūryātmajau sūryātmajāḥ
Vocativesūryātmaja sūryātmajau sūryātmajāḥ
Accusativesūryātmajam sūryātmajau sūryātmajān
Instrumentalsūryātmajena sūryātmajābhyām sūryātmajaiḥ sūryātmajebhiḥ
Dativesūryātmajāya sūryātmajābhyām sūryātmajebhyaḥ
Ablativesūryātmajāt sūryātmajābhyām sūryātmajebhyaḥ
Genitivesūryātmajasya sūryātmajayoḥ sūryātmajānām
Locativesūryātmaje sūryātmajayoḥ sūryātmajeṣu

Compound sūryātmaja -

Adverb -sūryātmajam -sūryātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria