Declension table of ?sūryātapacchinnadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesūryātapacchinnadṛṣṭiḥ sūryātapacchinnadṛṣṭī sūryātapacchinnadṛṣṭayaḥ
Vocativesūryātapacchinnadṛṣṭe sūryātapacchinnadṛṣṭī sūryātapacchinnadṛṣṭayaḥ
Accusativesūryātapacchinnadṛṣṭim sūryātapacchinnadṛṣṭī sūryātapacchinnadṛṣṭīn
Instrumentalsūryātapacchinnadṛṣṭinā sūryātapacchinnadṛṣṭibhyām sūryātapacchinnadṛṣṭibhiḥ
Dativesūryātapacchinnadṛṣṭaye sūryātapacchinnadṛṣṭibhyām sūryātapacchinnadṛṣṭibhyaḥ
Ablativesūryātapacchinnadṛṣṭeḥ sūryātapacchinnadṛṣṭibhyām sūryātapacchinnadṛṣṭibhyaḥ
Genitivesūryātapacchinnadṛṣṭeḥ sūryātapacchinnadṛṣṭyoḥ sūryātapacchinnadṛṣṭīnām
Locativesūryātapacchinnadṛṣṭau sūryātapacchinnadṛṣṭyoḥ sūryātapacchinnadṛṣṭiṣu

Compound sūryātapacchinnadṛṣṭi -

Adverb -sūryātapacchinnadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria