Declension table of ?sūryātapa

Deva

MasculineSingularDualPlural
Nominativesūryātapaḥ sūryātapau sūryātapāḥ
Vocativesūryātapa sūryātapau sūryātapāḥ
Accusativesūryātapam sūryātapau sūryātapān
Instrumentalsūryātapena sūryātapābhyām sūryātapaiḥ sūryātapebhiḥ
Dativesūryātapāya sūryātapābhyām sūryātapebhyaḥ
Ablativesūryātapāt sūryātapābhyām sūryātapebhyaḥ
Genitivesūryātapasya sūryātapayoḥ sūryātapānām
Locativesūryātape sūryātapayoḥ sūryātapeṣu

Compound sūryātapa -

Adverb -sūryātapam -sūryātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria