Declension table of ?sūryāsūkta

Deva

NeuterSingularDualPlural
Nominativesūryāsūktam sūryāsūkte sūryāsūktāni
Vocativesūryāsūkta sūryāsūkte sūryāsūktāni
Accusativesūryāsūktam sūryāsūkte sūryāsūktāni
Instrumentalsūryāsūktena sūryāsūktābhyām sūryāsūktaiḥ
Dativesūryāsūktāya sūryāsūktābhyām sūryāsūktebhyaḥ
Ablativesūryāsūktāt sūryāsūktābhyām sūryāsūktebhyaḥ
Genitivesūryāsūktasya sūryāsūktayoḥ sūryāsūktānām
Locativesūryāsūkte sūryāsūktayoḥ sūryāsūkteṣu

Compound sūryāsūkta -

Adverb -sūryāsūktam -sūryāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria