Declension table of ?sūryāstamaya

Deva

MasculineSingularDualPlural
Nominativesūryāstamayaḥ sūryāstamayau sūryāstamayāḥ
Vocativesūryāstamaya sūryāstamayau sūryāstamayāḥ
Accusativesūryāstamayam sūryāstamayau sūryāstamayān
Instrumentalsūryāstamayena sūryāstamayābhyām sūryāstamayaiḥ sūryāstamayebhiḥ
Dativesūryāstamayāya sūryāstamayābhyām sūryāstamayebhyaḥ
Ablativesūryāstamayāt sūryāstamayābhyām sūryāstamayebhyaḥ
Genitivesūryāstamayasya sūryāstamayayoḥ sūryāstamayānām
Locativesūryāstamaye sūryāstamayayoḥ sūryāstamayeṣu

Compound sūryāstamaya -

Adverb -sūryāstamayam -sūryāstamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria