Declension table of ?sūryāstaṅgamana

Deva

NeuterSingularDualPlural
Nominativesūryāstaṅgamanam sūryāstaṅgamane sūryāstaṅgamanāni
Vocativesūryāstaṅgamana sūryāstaṅgamane sūryāstaṅgamanāni
Accusativesūryāstaṅgamanam sūryāstaṅgamane sūryāstaṅgamanāni
Instrumentalsūryāstaṅgamanena sūryāstaṅgamanābhyām sūryāstaṅgamanaiḥ
Dativesūryāstaṅgamanāya sūryāstaṅgamanābhyām sūryāstaṅgamanebhyaḥ
Ablativesūryāstaṅgamanāt sūryāstaṅgamanābhyām sūryāstaṅgamanebhyaḥ
Genitivesūryāstaṅgamanasya sūryāstaṅgamanayoḥ sūryāstaṅgamanānām
Locativesūryāstaṅgamane sūryāstaṅgamanayoḥ sūryāstaṅgamaneṣu

Compound sūryāstaṅgamana -

Adverb -sūryāstaṅgamanam -sūryāstaṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria