Declension table of ?sūryāsta

Deva

MasculineSingularDualPlural
Nominativesūryāstaḥ sūryāstau sūryāstāḥ
Vocativesūryāsta sūryāstau sūryāstāḥ
Accusativesūryāstam sūryāstau sūryāstān
Instrumentalsūryāstena sūryāstābhyām sūryāstaiḥ sūryāstebhiḥ
Dativesūryāstāya sūryāstābhyām sūryāstebhyaḥ
Ablativesūryāstāt sūryāstābhyām sūryāstebhyaḥ
Genitivesūryāstasya sūryāstayoḥ sūryāstānām
Locativesūryāste sūryāstayoḥ sūryāsteṣu

Compound sūryāsta -

Adverb -sūryāstam -sūryāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria