Declension table of ?sūryāruṇasmṛti

Deva

FeminineSingularDualPlural
Nominativesūryāruṇasmṛtiḥ sūryāruṇasmṛtī sūryāruṇasmṛtayaḥ
Vocativesūryāruṇasmṛte sūryāruṇasmṛtī sūryāruṇasmṛtayaḥ
Accusativesūryāruṇasmṛtim sūryāruṇasmṛtī sūryāruṇasmṛtīḥ
Instrumentalsūryāruṇasmṛtyā sūryāruṇasmṛtibhyām sūryāruṇasmṛtibhiḥ
Dativesūryāruṇasmṛtyai sūryāruṇasmṛtaye sūryāruṇasmṛtibhyām sūryāruṇasmṛtibhyaḥ
Ablativesūryāruṇasmṛtyāḥ sūryāruṇasmṛteḥ sūryāruṇasmṛtibhyām sūryāruṇasmṛtibhyaḥ
Genitivesūryāruṇasmṛtyāḥ sūryāruṇasmṛteḥ sūryāruṇasmṛtyoḥ sūryāruṇasmṛtīnām
Locativesūryāruṇasmṛtyām sūryāruṇasmṛtau sūryāruṇasmṛtyoḥ sūryāruṇasmṛtiṣu

Compound sūryāruṇasmṛti -

Adverb -sūryāruṇasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria