Declension table of ?sūryārghyavidhi

Deva

MasculineSingularDualPlural
Nominativesūryārghyavidhiḥ sūryārghyavidhī sūryārghyavidhayaḥ
Vocativesūryārghyavidhe sūryārghyavidhī sūryārghyavidhayaḥ
Accusativesūryārghyavidhim sūryārghyavidhī sūryārghyavidhīn
Instrumentalsūryārghyavidhinā sūryārghyavidhibhyām sūryārghyavidhibhiḥ
Dativesūryārghyavidhaye sūryārghyavidhibhyām sūryārghyavidhibhyaḥ
Ablativesūryārghyavidheḥ sūryārghyavidhibhyām sūryārghyavidhibhyaḥ
Genitivesūryārghyavidheḥ sūryārghyavidhyoḥ sūryārghyavidhīnām
Locativesūryārghyavidhau sūryārghyavidhyoḥ sūryārghyavidhiṣu

Compound sūryārghyavidhi -

Adverb -sūryārghyavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria