Declension table of ?sūryārghyadānapaddhati

Deva

FeminineSingularDualPlural
Nominativesūryārghyadānapaddhatiḥ sūryārghyadānapaddhatī sūryārghyadānapaddhatayaḥ
Vocativesūryārghyadānapaddhate sūryārghyadānapaddhatī sūryārghyadānapaddhatayaḥ
Accusativesūryārghyadānapaddhatim sūryārghyadānapaddhatī sūryārghyadānapaddhatīḥ
Instrumentalsūryārghyadānapaddhatyā sūryārghyadānapaddhatibhyām sūryārghyadānapaddhatibhiḥ
Dativesūryārghyadānapaddhatyai sūryārghyadānapaddhataye sūryārghyadānapaddhatibhyām sūryārghyadānapaddhatibhyaḥ
Ablativesūryārghyadānapaddhatyāḥ sūryārghyadānapaddhateḥ sūryārghyadānapaddhatibhyām sūryārghyadānapaddhatibhyaḥ
Genitivesūryārghyadānapaddhatyāḥ sūryārghyadānapaddhateḥ sūryārghyadānapaddhatyoḥ sūryārghyadānapaddhatīnām
Locativesūryārghyadānapaddhatyām sūryārghyadānapaddhatau sūryārghyadānapaddhatyoḥ sūryārghyadānapaddhatiṣu

Compound sūryārghyadānapaddhati -

Adverb -sūryārghyadānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria