Declension table of ?sūryārghya

Deva

NeuterSingularDualPlural
Nominativesūryārghyam sūryārghye sūryārghyāṇi
Vocativesūryārghya sūryārghye sūryārghyāṇi
Accusativesūryārghyam sūryārghye sūryārghyāṇi
Instrumentalsūryārghyeṇa sūryārghyābhyām sūryārghyaiḥ
Dativesūryārghyāya sūryārghyābhyām sūryārghyebhyaḥ
Ablativesūryārghyāt sūryārghyābhyām sūryārghyebhyaḥ
Genitivesūryārghyasya sūryārghyayoḥ sūryārghyāṇām
Locativesūryārghye sūryārghyayoḥ sūryārghyeṣu

Compound sūryārghya -

Adverb -sūryārghyam -sūryārghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria