Declension table of ?sūryārṇavakarmavipāka

Deva

MasculineSingularDualPlural
Nominativesūryārṇavakarmavipākaḥ sūryārṇavakarmavipākau sūryārṇavakarmavipākāḥ
Vocativesūryārṇavakarmavipāka sūryārṇavakarmavipākau sūryārṇavakarmavipākāḥ
Accusativesūryārṇavakarmavipākam sūryārṇavakarmavipākau sūryārṇavakarmavipākān
Instrumentalsūryārṇavakarmavipākeṇa sūryārṇavakarmavipākābhyām sūryārṇavakarmavipākaiḥ sūryārṇavakarmavipākebhiḥ
Dativesūryārṇavakarmavipākāya sūryārṇavakarmavipākābhyām sūryārṇavakarmavipākebhyaḥ
Ablativesūryārṇavakarmavipākāt sūryārṇavakarmavipākābhyām sūryārṇavakarmavipākebhyaḥ
Genitivesūryārṇavakarmavipākasya sūryārṇavakarmavipākayoḥ sūryārṇavakarmavipākāṇām
Locativesūryārṇavakarmavipāke sūryārṇavakarmavipākayoḥ sūryārṇavakarmavipākeṣu

Compound sūryārṇavakarmavipāka -

Adverb -sūryārṇavakarmavipākam -sūryārṇavakarmavipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria