Declension table of ?sūryārṇava

Deva

MasculineSingularDualPlural
Nominativesūryārṇavaḥ sūryārṇavau sūryārṇavāḥ
Vocativesūryārṇava sūryārṇavau sūryārṇavāḥ
Accusativesūryārṇavam sūryārṇavau sūryārṇavān
Instrumentalsūryārṇavena sūryārṇavābhyām sūryārṇavaiḥ sūryārṇavebhiḥ
Dativesūryārṇavāya sūryārṇavābhyām sūryārṇavebhyaḥ
Ablativesūryārṇavāt sūryārṇavābhyām sūryārṇavebhyaḥ
Genitivesūryārṇavasya sūryārṇavayoḥ sūryārṇavānām
Locativesūryārṇave sūryārṇavayoḥ sūryārṇaveṣu

Compound sūryārṇava -

Adverb -sūryārṇavam -sūryārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria