Declension table of ?sūryāpāya

Deva

MasculineSingularDualPlural
Nominativesūryāpāyaḥ sūryāpāyau sūryāpāyāḥ
Vocativesūryāpāya sūryāpāyau sūryāpāyāḥ
Accusativesūryāpāyam sūryāpāyau sūryāpāyān
Instrumentalsūryāpāyeṇa sūryāpāyābhyām sūryāpāyaiḥ sūryāpāyebhiḥ
Dativesūryāpāyāya sūryāpāyābhyām sūryāpāyebhyaḥ
Ablativesūryāpāyāt sūryāpāyābhyām sūryāpāyebhyaḥ
Genitivesūryāpāyasya sūryāpāyayoḥ sūryāpāyāṇām
Locativesūryāpāye sūryāpāyayoḥ sūryāpāyeṣu

Compound sūryāpāya -

Adverb -sūryāpāyam -sūryāpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria