Declension table of ?sūryānuvādinī

Deva

FeminineSingularDualPlural
Nominativesūryānuvādinī sūryānuvādinyau sūryānuvādinyaḥ
Vocativesūryānuvādini sūryānuvādinyau sūryānuvādinyaḥ
Accusativesūryānuvādinīm sūryānuvādinyau sūryānuvādinīḥ
Instrumentalsūryānuvādinyā sūryānuvādinībhyām sūryānuvādinībhiḥ
Dativesūryānuvādinyai sūryānuvādinībhyām sūryānuvādinībhyaḥ
Ablativesūryānuvādinyāḥ sūryānuvādinībhyām sūryānuvādinībhyaḥ
Genitivesūryānuvādinyāḥ sūryānuvādinyoḥ sūryānuvādinīnām
Locativesūryānuvādinyām sūryānuvādinyoḥ sūryānuvādinīṣu

Compound sūryānuvādini - sūryānuvādinī -

Adverb -sūryānuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria