Declension table of ?sūryānana

Deva

MasculineSingularDualPlural
Nominativesūryānanaḥ sūryānanau sūryānanāḥ
Vocativesūryānana sūryānanau sūryānanāḥ
Accusativesūryānanam sūryānanau sūryānanān
Instrumentalsūryānanena sūryānanābhyām sūryānanaiḥ sūryānanebhiḥ
Dativesūryānanāya sūryānanābhyām sūryānanebhyaḥ
Ablativesūryānanāt sūryānanābhyām sūryānanebhyaḥ
Genitivesūryānanasya sūryānanayoḥ sūryānanānām
Locativesūryānane sūryānanayoḥ sūryānaneṣu

Compound sūryānana -

Adverb -sūryānanam -sūryānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria