Declension table of ?sūryāloka

Deva

MasculineSingularDualPlural
Nominativesūryālokaḥ sūryālokau sūryālokāḥ
Vocativesūryāloka sūryālokau sūryālokāḥ
Accusativesūryālokam sūryālokau sūryālokān
Instrumentalsūryālokena sūryālokābhyām sūryālokaiḥ sūryālokebhiḥ
Dativesūryālokāya sūryālokābhyām sūryālokebhyaḥ
Ablativesūryālokāt sūryālokābhyām sūryālokebhyaḥ
Genitivesūryālokasya sūryālokayoḥ sūryālokānām
Locativesūryāloke sūryālokayoḥ sūryālokeṣu

Compound sūryāloka -

Adverb -sūryālokam -sūryālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria