Declension table of ?sūryākara

Deva

MasculineSingularDualPlural
Nominativesūryākaraḥ sūryākarau sūryākarāḥ
Vocativesūryākara sūryākarau sūryākarāḥ
Accusativesūryākaram sūryākarau sūryākarān
Instrumentalsūryākareṇa sūryākarābhyām sūryākaraiḥ sūryākarebhiḥ
Dativesūryākarāya sūryākarābhyām sūryākarebhyaḥ
Ablativesūryākarāt sūryākarābhyām sūryākarebhyaḥ
Genitivesūryākarasya sūryākarayoḥ sūryākarāṇām
Locativesūryākare sūryākarayoḥ sūryākareṣu

Compound sūryākara -

Adverb -sūryākaram -sūryākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria