Declension table of ?sūryākṣā

Deva

FeminineSingularDualPlural
Nominativesūryākṣā sūryākṣe sūryākṣāḥ
Vocativesūryākṣe sūryākṣe sūryākṣāḥ
Accusativesūryākṣām sūryākṣe sūryākṣāḥ
Instrumentalsūryākṣayā sūryākṣābhyām sūryākṣābhiḥ
Dativesūryākṣāyai sūryākṣābhyām sūryākṣābhyaḥ
Ablativesūryākṣāyāḥ sūryākṣābhyām sūryākṣābhyaḥ
Genitivesūryākṣāyāḥ sūryākṣayoḥ sūryākṣāṇām
Locativesūryākṣāyām sūryākṣayoḥ sūryākṣāsu

Adverb -sūryākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria