Declension table of ?sūryāhva

Deva

NeuterSingularDualPlural
Nominativesūryāhvam sūryāhve sūryāhvāṇi
Vocativesūryāhva sūryāhve sūryāhvāṇi
Accusativesūryāhvam sūryāhve sūryāhvāṇi
Instrumentalsūryāhveṇa sūryāhvābhyām sūryāhvaiḥ
Dativesūryāhvāya sūryāhvābhyām sūryāhvebhyaḥ
Ablativesūryāhvāt sūryāhvābhyām sūryāhvebhyaḥ
Genitivesūryāhvasya sūryāhvayoḥ sūryāhvāṇām
Locativesūryāhve sūryāhvayoḥ sūryāhveṣu

Compound sūryāhva -

Adverb -sūryāhvam -sūryāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria