Declension table of ?sūryāgama

Deva

MasculineSingularDualPlural
Nominativesūryāgamaḥ sūryāgamau sūryāgamāḥ
Vocativesūryāgama sūryāgamau sūryāgamāḥ
Accusativesūryāgamam sūryāgamau sūryāgamān
Instrumentalsūryāgameṇa sūryāgamābhyām sūryāgamaiḥ sūryāgamebhiḥ
Dativesūryāgamāya sūryāgamābhyām sūryāgamebhyaḥ
Ablativesūryāgamāt sūryāgamābhyām sūryāgamebhyaḥ
Genitivesūryāgamasya sūryāgamayoḥ sūryāgamāṇām
Locativesūryāgame sūryāgamayoḥ sūryāgameṣu

Compound sūryāgama -

Adverb -sūryāgamam -sūryāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria