Declension table of ?sūryādigrahaphalakuṇḍalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryādigrahaphalakuṇḍalī | sūryādigrahaphalakuṇḍalyau | sūryādigrahaphalakuṇḍalyaḥ |
Vocative | sūryādigrahaphalakuṇḍali | sūryādigrahaphalakuṇḍalyau | sūryādigrahaphalakuṇḍalyaḥ |
Accusative | sūryādigrahaphalakuṇḍalīm | sūryādigrahaphalakuṇḍalyau | sūryādigrahaphalakuṇḍalīḥ |
Instrumental | sūryādigrahaphalakuṇḍalyā | sūryādigrahaphalakuṇḍalībhyām | sūryādigrahaphalakuṇḍalībhiḥ |
Dative | sūryādigrahaphalakuṇḍalyai | sūryādigrahaphalakuṇḍalībhyām | sūryādigrahaphalakuṇḍalībhyaḥ |
Ablative | sūryādigrahaphalakuṇḍalyāḥ | sūryādigrahaphalakuṇḍalībhyām | sūryādigrahaphalakuṇḍalībhyaḥ |
Genitive | sūryādigrahaphalakuṇḍalyāḥ | sūryādigrahaphalakuṇḍalyoḥ | sūryādigrahaphalakuṇḍalīnām |
Locative | sūryādigrahaphalakuṇḍalyām | sūryādigrahaphalakuṇḍalyoḥ | sūryādigrahaphalakuṇḍalīṣu |