Declension table of ?sūryācandramasau

Deva

MasculineSingularDualPlural
Nominativesūryācandramasauḥ sūryācandramasāvau sūryācandramasāvaḥ
Vocativesūryācandramasauḥ sūryācandramasāvau sūryācandramasāvaḥ
Accusativesūryācandramasāvam sūryācandramasāvau sūryācandramasāvaḥ
Instrumentalsūryācandramasāvā sūryācandramasaubhyām sūryācandramasaubhiḥ
Dativesūryācandramasāve sūryācandramasaubhyām sūryācandramasaubhyaḥ
Ablativesūryācandramasāvaḥ sūryācandramasaubhyām sūryācandramasaubhyaḥ
Genitivesūryācandramasāvaḥ sūryācandramasāvoḥ sūryācandramasāvām
Locativesūryācandramasāvi sūryācandramasāvoḥ sūryācandramasauṣu

Adverb -sūryācandramasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria