Declension table of ?sūryābhyudita

Deva

NeuterSingularDualPlural
Nominativesūryābhyuditam sūryābhyudite sūryābhyuditāni
Vocativesūryābhyudita sūryābhyudite sūryābhyuditāni
Accusativesūryābhyuditam sūryābhyudite sūryābhyuditāni
Instrumentalsūryābhyuditena sūryābhyuditābhyām sūryābhyuditaiḥ
Dativesūryābhyuditāya sūryābhyuditābhyām sūryābhyuditebhyaḥ
Ablativesūryābhyuditāt sūryābhyuditābhyām sūryābhyuditebhyaḥ
Genitivesūryābhyuditasya sūryābhyuditayoḥ sūryābhyuditānām
Locativesūryābhyudite sūryābhyuditayoḥ sūryābhyuditeṣu

Compound sūryābhyudita -

Adverb -sūryābhyuditam -sūryābhyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria