Declension table of ?sūryābhinimruktā

Deva

FeminineSingularDualPlural
Nominativesūryābhinimruktā sūryābhinimrukte sūryābhinimruktāḥ
Vocativesūryābhinimrukte sūryābhinimrukte sūryābhinimruktāḥ
Accusativesūryābhinimruktām sūryābhinimrukte sūryābhinimruktāḥ
Instrumentalsūryābhinimruktayā sūryābhinimruktābhyām sūryābhinimruktābhiḥ
Dativesūryābhinimruktāyai sūryābhinimruktābhyām sūryābhinimruktābhyaḥ
Ablativesūryābhinimruktāyāḥ sūryābhinimruktābhyām sūryābhinimruktābhyaḥ
Genitivesūryābhinimruktāyāḥ sūryābhinimruktayoḥ sūryābhinimruktānām
Locativesūryābhinimruktāyām sūryābhinimruktayoḥ sūryābhinimruktāsu

Adverb -sūryābhinimruktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria